Not known Facts About bhairav kavach

Wiki Article



देवेशि देहरक्षार्थ कारणं कथ्यतां ध्रुवम्।।

देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम्

कामतुल्यस्तु नारीणां रिपूणां च यमोपमः ।

तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा

Your browser isn’t supported any more. Update it to obtain the very best YouTube experience and our latest capabilities. Learn more

वामदेवो वनान्ते च वने घोरस्तथाऽवतु ॥ ९॥

आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् ।

महाकालोऽक्षेत्रं श्रियं मे सर्वतो गिरा।

Even though other rituals and prayers could concentrate on precise elements of divinity, website the Kaal Bhairav Kavach stands out as a comprehensive and tangible method of spiritual armor.





नाख्येयं नरलोकेषु सारभूतं सुरप्रियम् ।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

Report this wiki page